A 1250-17 Siddhāgnikoṭyāhutisvasthānabalividhi

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 1250/17
Title: Siddhāgnikoṭyāhutisvasthānabalividhi
Dimensions: 23.5 x 10.5 cm x 163 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit; Newari
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date: NS 811
Acc No.: NAK 1/479
Remarks:


Reel No. A 1250-17 Inventory No. 102267

Title Siddhāgnikoṭyāhutisvasthānabalividhi

Subject Karmakāṇḍa

Language Sanskrit, Newari

Text Features The short version of this text is in A 1250/10

Manuscript Details

Script Newari

Material paper

State Complete

Size 34.5 x 10.5 cm

Folios 163

Lines per Folio 7

Foliation figures in the middle of the right-hand margin on the verso

Date of Copying SAM (NS) 811

Place of Copying Bhaktapur

King Jitāmitra Malla

Place of Deposit NAK

Accession No. 1/479

Used for edition

Manuscript Features

Excerpts

Beginning

❖ oṃ namaḥ śrīsiddheśvaramahābhairavāya ||

śrīgurupādukābhyāṃ namaḥ ||

śrīsiddheśvaryyai namaḥ ||

koṭyāhutisiddhā(2)gniyā svathāna bali dathukarmmācāryyayā vidhir likhyate ||     || vidhitheṃ patavāsana coya ||

mūla baliyātaṃ ṣaṭko(3)ṇa aṣṭaśṛṃga ||

arghapātra trikona || jalapātra caturasra ||

pañcabali || gaṇa vaṭuka ||     || (fol. 1v1–3)

End

agrabali choya kātha paści(3)makarmmārccana khavalāpāṭa bali dumājusake || uttarakarmmārccana javalāpāṭa galālasa || dathu vaiṣṇa bali (4) kvāchesa || vidyāpīṭha javalāpāṭa bali vidyāpīṭhasaṃ || epāche khavalā bali epāchesaṃ ||

thvate a[[gra]] bali ||     || (5)

paṃca bali choya || yogni, vaṭuka, dumājusakeṃ || kṣetra, galālasa ||

cāmuḍā, kalaṃkasa || gaṇa, dhvākhā ināyasa || (6) ||

thvate bali choya vidhi ||     ||

sākṣi thāya mumāla dhunakekuhnu tuni ||

rājasa svāna talavāne ||     || (fol. 163r2–6)

Colophon

iti (7) siddhāgnikoṭyāhutayā svathānabalikarmmācāryyayā dathu samāptaṃ ||    || ۞ || || e || (163v1)

samvat 811 kārttika śukla navamī thvakuhnu śrīśrījayajitāmitramallasana dayakā juroṃ || śubham astu sarvvadā || (fol. 163r6–163v1)

Microfilm Details

Reel No. A 1250/17

Date of Filming 15-07-1987

Exposures 172

Used Copy Kathmandu

Type of Film positive

Remarks two exposures of fols. 31v–32r, 87v–88r

Catalogued by JM/KT

Date 24-08-2006

Bibliography